A 578-13 Sārasvata(vyākaraṇa)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 578/13
Title: Sārasvata(vyākaraṇa)
Dimensions: 29 x 9 cm x 150 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 778
Acc No.: NAK 5/3987
Remarks: A 1206/5
Reel No. A 578-13 Inventory No. 62532
Title Sārasvatavyākaraṇa
Author Anubhūtisvarūpācārya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Incomplete
Size 29 x 9 cm
Folios 145
Lines per Folio 6-7
Foliation Numeralsin right margin of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-3987
Used for edition no/yes
Manuscript Features
The 33,35,37,39 and 57 folios are missing.
Somewhere, in the margin side of the folios some information has quoted related with the text.
Excerpts
Beginning
❖ oṃ śrībhavānīśaṅkarābhyāṃ || oṃ namo hayagrīvāya ||
praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye |
sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarāṃ ||
indrādayopi yasyāntaṃ na yayuḥ śabdavāridheḥ |
prakriyāṃ tasya kṛtnasya kṣamo vaktuṃ naraḥ kathaṃ ||
tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate || ||
a i u ṛ ḷ samānaḥ || anena pratyāhāragrahaṇāya varṇṇāḥ parigaṇyante ||
teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu saṃdhir anusandheyo ʼvivakṣitatvāt || vivakṣitas tu saṃdhir bbhavatīti niyamāt || laukikaprayoganiṣpattaye
saṅjñayā mātratvāc ca || || hrasvadīrghaplutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇṇā bhaṇyante || lokāc ca yasya siddhir iti vakṣyati || tato lokata eva hrasvādisaṃjñā jñātavyā(!) || || ekamātro hrasvaḥ || dvimātro dīrghaḥ | trimātraḥ plutaḥ | vyaṃjanaṃ cārddhamātrakaṃ ||
eṣām anyepy udāttādibhedāḥ || uccair upalabhyamāna udāttaḥ || nīcair anudāttaḥ ||
samāvṛtyā svaritaḥ || (fol.1v1-2r1)
End
varṇāt kāraḥ || akārādikṣakārānteṣu varṇṇeṣu varṇṇatayā nirddiśyamānatvā kārapatyayo bhavati || kakāraḥ ||akāraḥ || vakāraḥ || oṃkā/// || padatvena nirddiṣṭād varṇṇān na bhavati || yathā aḥ viṣṇuḥ iḥ kāmaḥ kaḥ prajāpatiḥ ||kham ākāśaṃ ||
caḥ (caṃdramāḥ) || rād ipho vā || rephaḥ || pakṣe rakāraḥ ||
rakārādīni nāmāni śṛṇvato mama pārvvati ||
manaḥ prasannatām eti rāmanāmābhiśaṃkayā ||
ratnāni ca ramaṇyaś ca saṃtrāsaṃ janayanti me ||
lokāc cheṣasya siddhiḥ || yathā mātarādeḥ || māṅ māne ||mīmīte(!) jānāty avati ceti mātā || <ref name="ftn1">The rest is illegible.</ref>
Microfilm Details
Reel No. A 578/13
Date of Filming 24-05-1973
Exposures 146
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 21-10-2003
Bibliography
<references/>