A 578-13 Sārasvata(vyākaraṇa)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 578/13
Title: Sārasvata(vyākaraṇa)
Dimensions: 29 x 9 cm x 150 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 778
Acc No.: NAK 5/3987
Remarks: A 1206/5


Reel No. A 578-13 Inventory No. 62532

Title Sārasvatavyākaraṇa

Author Anubhūtisvarūpācārya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Incomplete

Size 29 x 9 cm

Folios 145

Lines per Folio 6-7

Foliation Numeralsin right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3987

Used for edition no/yes

Manuscript Features

The 33,35,37,39 and 57 folios are missing.

Somewhere, in the margin side of the folios some information has quoted related with the text.

Excerpts

Beginning

❖ oṃ śrībhavānīśaṅkarābhyāṃ || oṃ namo hayagrīvāya ||

praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye |

sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarāṃ ||

indrādayopi yasyāntaṃ na yayuḥ śabdavāridheḥ |

prakriyāṃ tasya kṛtnasya kṣamo vaktuṃ naraḥ kathaṃ ||

tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate || ||

a i u ṛ ḷ samānaḥ || anena pratyāhāragrahaṇāya varṇṇāḥ parigaṇyante ||

teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu saṃdhir anusandheyo ʼvivakṣitatvāt || vivakṣitas tu saṃdhir bbhavatīti niyamāt || laukikaprayoganiṣpattaye

saṅjñayā mātratvāc ca || || hrasvadīrghaplutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇṇā bhaṇyante || lokāc ca yasya siddhir iti vakṣyati || tato lokata eva hrasvādisaṃjñā jñātavyā(!) || || ekamātro hrasvaḥ || dvimātro dīrghaḥ | trimātraḥ plutaḥ | vyaṃjanaṃ cārddhamātrakaṃ ||

eṣām anyepy udāttādibhedāḥ || uccair upalabhyamāna udāttaḥ || nīcair anudāttaḥ ||

samāvṛtyā svaritaḥ || (fol.1v1-2r1)

End

varṇāt kāraḥ || akārādikṣakārānteṣu varṇṇeṣu varṇṇatayā nirddiśyamānatvā kārapatyayo bhavati || kakāraḥ ||akāraḥ || vakāraḥ || oṃkā/// || padatvena nirddiṣṭād varṇṇān na bhavati || yathā aḥ viṣṇuḥ iḥ kāmaḥ kaḥ prajāpatiḥ ||kham ākāśaṃ ||

caḥ (caṃdramāḥ) || rād ipho vā || rephaḥ || pakṣe rakāraḥ ||

rakārādīni nāmāni śṛṇvato mama pārvvati ||

manaḥ prasannatām eti rāmanāmābhiśaṃkayā ||

ratnāni ca ramaṇyaś ca saṃtrāsaṃ janayanti me ||

lokāc cheṣasya siddhiḥ || yathā mātarādeḥ || māṅ māne ||mīmīte(!) jānāty avati ceti mātā || <ref name="ftn1">The rest is illegible.</ref>

Microfilm Details

Reel No. A 578/13

Date of Filming 24-05-1973

Exposures 146

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-10-2003

Bibliography


<references/>